SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 442 धातुरत्नाकर पञ्चम भाग ३ पोष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ घोषयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अपोष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, घोषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अपोषि, अपोषयि- षाताम्, षत। ष्ठाः, षाथाम्, घोषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे ।। अपोषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ घोषयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, ष्महि ।। य, वहि, महि।। ६ पोषयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | घोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि। पोषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ घोषयिता, घोषिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे।। पोषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ घोषयिष्, (घोषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे।। ७ पोषयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अघोषयिष्, अघोषिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १७५७ भूषण (भूए) अलङ्कारे॥ वहि, महि।। | १ भूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ पोषयिता, पोषिता -'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, २ भूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ९ पोषयिष्, (पोषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ भूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहे, यामहे ।। ४ अभूष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपोषयिष्, अपोषिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि।। ५ अभूषि, अभूषयि- षाताम्, षत। ष्ठाः, षाथाम्, १७५६ घुषण (घुष्) विशब्दने। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। १ घोष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अभूषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, २ घोष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वहि, ष्महि ।। ६ भूषयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ३ घोष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे ।। यावहै, यामहै।। भूषयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अघोष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि ।। भूषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अघोषि, अघोषयि- षाताम्, पत। ष्ठाः, षाथाम्, सिमहे।। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ भूषयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। अघोषि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, य, वहि, महि ।। ष्वहि, महि।। भूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy