SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 443 भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ भूषयिता, भूषिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | २ बाष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। स्महे ।। ३ त्रास्-यताम्, यताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। ये, ९ भूषयिष्, (भूषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अत्रास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अभूषयिष्, अभूषिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि ।। यध्वम्। ये, यावहि, यामहि ।। ५ अत्रासि, अत्रासयि- षाताम्, षत। ष्ठाः, षाथाम्, १७५८ तसुण (तंस्) अलङ्कारे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। अत्रासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ तंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ष्वहि, ष्महि ।। २ तंष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। वासया के जाते किरे। कषे माथे करवे। ३ तंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | कृवहे, कृमहे।। यावहै, यामहै।। त्रासयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ४ अतंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | विवहे, विमहे ।। यावहि, यामहि।। त्रासयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अतंसि, अतंसयि- षाताम्, पत। ष्ठाः, षाथाम् | सिवहे, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ त्रासयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अतंसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, य, वहि, महि ।। ष्वहि, महि।। त्रासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ तंसयाञ्च-क्रे, क्राते, क्रिरे। कृषे, काथे, कृवे। के, कृवहे, | वहि, महि।। ८ वासयिता, त्रासिता -", रौ, रः। से, साथे, ध्वे। हे, तंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | स्वहे, स्महे ।। विवहे, विमहे ।। ९ वासयिः, (त्रासिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, तंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ___यावहे, यामहे ।। सिमहे ।। १० अत्रासयिष्, अत्रासिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ तंसयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। १७६१ वसण (वस्) स्नेहच्छेदावहरणेषु।। तंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १ वास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । ८ तंसयिता, तंसिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे. २ वास्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ तंसयिष, (तसिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. ३ वास्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहे ।। १० अतंसयिष्, अतंसिष् -यत, येताम्, यन्त। यथाः, येथाम, ४ अवास्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १७५९ जसण (जस्) ताडने।. जसणू १७१३ वदूपाणि।। । ५ अवासि, अवासयि- षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। १७३० त्रसण (त्रस्) धारणे।। अवासि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ त्रास्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, ष्महि ।। कमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy