SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 338 धातुरत्नाकर पञ्चम भाग ३ सिल्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १४०८ विलत् (विल्) वरणे।। यावहै, यामहै।। १ विल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ असिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, याभहे। यावहि, यामहि ।। ५ असेलि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्दवम्/वम्/ २ विल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ध्वम्। पि, प्वहि, महि।। ६ सिसिल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ३ विल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। इमहे ।। ७ सेलिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ४ अविल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। वहि, महि ।। ८ सेलिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ५ अवेलि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ९ सेलिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ध्वम्। षि, ष्वहि, महि।।। यामहे ।। ६ विविल्-ए, आते, इरे, इथे, आथे, इध्वे, इवें, ए, इवहे, १० असेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे।। यावहि, यामहि।। ७ वेलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, १४०५ तिलत् (तिल्) स्नेहे।। तिल ४३९ वटूपाणि। वहि, महि!। ८ वेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १४०६ चलत् (चल्) विलसने।। चल ९७२ वद्रूपाणि। ९ वेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, __१४०७ चिलत् (चिल्) वसने।। यामहे ।। १ चिल-यते. येते. यन्ते। यसे, येथे. यध्वे। ये, यावहे. | १० अवेलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि।। २ चिल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १४०९ बिलत् (बिल्) भेदने।। विलत् १४०८ महि। ___ वद्रूपाणि। ३ चिल्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, केवलं वकारस्थाने बकारो ज्ञेयः।। यावहै, यामहै।। ४ अचिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४१० णिलत् (निल्) गहने। यावहि, यामहि।। | १ निल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ अचेलि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। २ निल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। पि, प्वहि, ष्महि ।। ६ चिचिल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ३ निल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमह।। यावहै, यामहै।। ७ चेलिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ४ अनिल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि।। ८ चेलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ५ अनेलि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ९ चेलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ध्वम्। षि, ष्वहि, महि।।। यामहे ।। ६ निनिल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, १० अचेलिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, । इमहे ।। यावहि, यामहि।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy