SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) 345 ५ अचोटि, अचुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ त्रुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, वहि, महि।। महि।। ६ चुचुट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ८ त्रुटिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ चुटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ९ त्रुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे महि।। १० अत्रुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ चुटिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यावहि, यामहि। ९ चुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १४३८ तुटत् (तुट्) कलहकर्मणि॥ १० अचुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ तुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १४३६ छुट (छुट्) छेदने।। २ तुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ छुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ छुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अतुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ छुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यस्वा यथाम्, यध्वम्। य, | ५ अतोटि, अतुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, यावहै, यामहै।। षि, ष्वहि, महि।। ४ अच्छुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, थाम्, यध्वम्। ये, | ६ तुतुट्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। यावहि, यामहि ।। ७ तुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ५ अच्छोटि, अच्छुटि-षाताम्, षत, ष्ठाः, षाथाम्, महि।। इढ्वम्/ध्वम्, षि, प्वहि, महि।। ८ तुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ चुच्छुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। | ९ तटिप-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ७ छुटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १० अतुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ८ छुटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ छुटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ___१४३९ मुटत् (मुट्) आक्षेपप्रमर्दनयोः॥ १० अछुटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ मुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि। २ मुट्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १४३७ त्रुटत् (त्रुट) छेदने। ३ मुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ त्रुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।।। २ त्रुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अमुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ त्रुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि।। यावहै, यामहै।। ५ अमोटि, अमुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अत्रुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __षि, ष्वहि, महि।। यावहि, यामहि ।। ६ मुमुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अनोटि, अत्रुटि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | ७ मुटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ___षि, ष्वहि, महि।। महि।। ६ तत्रट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | मटिता-".रौ. रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy