SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 324 धातुरत्नाकर पञ्चम भाग ९ वश्चिप्, व्रक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | अविच्छि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यामहे षि, ष्वहि, महि।। १० अवश्चिष्, अव्रक्ष-यत, येताम्, यन्त। यथाः, येथाम्, | ६ विविच्छ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, यध्वम्। ये, यावहि, यामहि। इमहे ।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। विच्छाया-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। १३४२ ऋछत् (ऋच्छ) इन्द्रियप्रलयमूर्तिभावयोः॥ । ७ विच्छायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। १ ऋच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, विच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, यामहे। वहि, महि।। २ ऋच्छये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ८ विच्छायिता (विच्छिता)-", रौ, र:। से, साथे, ध्वे। हे, महि। स्वहे, स्महे ।। ३ ऋच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ विच्छायिष् (विच्छिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहै, यामहै।। ये, यावहे, यामहे ४ आळु-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अविच्छायिष् (अविच्छिष्)-यत, येताम्, यन्त। यथाः, यावहि, यामहि।। येथाम्, यध्वम्। ये, यावहि, यामहि । ५ आर्छि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, १३४४ उछैत् (उच्छ्) विवासे।। वहि, महि।। ६ आनठ-ए. आते. हरे. इषे. आथे. इध्ये ए. इवहे. दम।। । १ उच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ ऋच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ध्वम। य. | २ उच्छ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।। महि। ८ ऋच्छिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ३ उच्छ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ ऋच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे ४ औच्छ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अर्छिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि। ५ औच्छि-'", षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। १३४३ विछत् (विच्छ) गतौ॥ ६ उच्छा-चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। १ विच्छाय् (विच्छ्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ७ उच्छिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यावहे, यामहे। वहि, महि।। २ विच्छाय्ये (विच्छ्ये)-त, याताम्, रन्। थाः, याथाम्, ध्वम्।। ८ उच्छिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। य, वहि, महि। ९ उच्छिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ विच्छाय् (विच्छ्)-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यामहे यध्वम्। यै, यावहै, यामहै।। १० औच्छिष्-यत, येताम्, यन्स। यथाः, येथाम्, यध्वम्। ये, ४ अविच्छाय् (अविच्छ)-यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि। यध्वम्। ये, यावहि, यामहि ।। १३४५ मिछत् (मिच्छ्) उत्क्लेशे॥ ५ अविच्छायि -'", षाताम्, षत। ठाः, षाथाम, १ मिच्छ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy