________________
323
भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) १३३८ झर्चत् (झ) परिभाषणे।।
१३४० ऋचत् (ऋच्) स्तुतौ।। १ झर्च्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ऋच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ झर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ऋच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
महि।। ३ झर्च्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, |
यन्ताम्, यस्व। यथाम्, यध्वम्। य, | ३ ऋच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अझर्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
| ४ आर्च्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।।
यावहि, यामहि।। ५ अझर्चि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, __ प्वहि, ष्महि ।।
५ आर्चि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ जझर्च-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
ष्वहि, महि।। ७ झर्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ध्वम्, य, वहि,
|६ आनृच्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।।
७ अर्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ झर्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । वहि, महि।। ९ झर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ अर्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।।
| ९ अर्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अझर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि ।।
| १० आर्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३३९ त्वचत् (त्वच्) संवरणे।।
यावहि, यामहि। १ त्वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३४१ ओव्रस्चौत् (व्रश्च) छेदने।। २ त्वच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ वृश्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।
२ वृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ त्वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ वृश्च-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहे, यामहे ।। ४ अत्वच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अवश्च-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि।। ५ अत्वाचि, अत्वचि-षाताम्, षत, ष्ठाः, पाथाम्, | ५ अवश्चि -'", षाताम, षत, ष्टाः, षाथाम, ड्ढवम्/ध्वम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।
षि, ष्वहि, महि।। ६ तत्वच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अवश्चि, अव्र- क्षाताम्, क्षत, ष्ठाः, क्षाथाम्, डढ्वम्, ७ त्वचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, गड्ढ्व म्, क्षि, श्वहि, महि ।। वहि, महि।।
| ६ वव्र- श्चे, श्चाते, श्चिरे, श्चिषे, क्षे श्वाथे, श्चिध्वे, श्चे, श्चिवहे, ८ त्वचिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। श्चिमहे।। ९ त्वचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ वृश्चिषी, वृक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। यामहे ।।
य, वहि, महि।। १० अत्वचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ वृश्चिता, व्रष्टा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।
स्महे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org