SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 322 ७ कारिषी (करिषी) - ष्ट, यास्ताम्, रन्, ष्ठा, यास्थाम्, दवम् / ध्वम्, य, वहि, महि ।। कीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, य, वहि, महि ।। ८ कारिता ( करीता, करिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कारिष् (करी, करिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकारिष् (अकरीष्, अकरिष्) - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३३५ गृत् (गृ) निगरणे ।। १ गीर्यते येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। २ गीर्ये - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ गीर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगीर-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगारि ( अगालि), (अगाारि, अगालि, अगरि, अगलि) - पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अगारि, अगीर्षाताम् षत, ष्ठाः षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ जगर्, जगल्-ऐ, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ गारिपी ( गालिषी), गरिषी (गालिषी) - ष्ट, यास्ताम्, रन्, ष्ठा:, यास्थाम्, द्वम् / ध्वम्, य, वहि, महि ।। गीर्षो ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् य, वहि, महि ।। ८ गारिता (गरिता, गरीता), गालिता (गलिता, गलीता) , रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ गारिष् (गरीष्, गरिष्), गालिष् (गलिष् गलीष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगारिष् (अगरीष्, अगरिष्), अगालिष् (अगलिष् अगलीष्) - यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि । Jain Education International धातुरत्नाकर पञ्चम भाग १३३६ लिखत् (लिख) अक्षरविन्यासे ।। १ लिख्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लिख्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लिख-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अलिख्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलेखि- ", षाताम् षत, ष्ठाः षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ लिलिख-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लेखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लेखिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लेखिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलेखिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३३७ जर्च (जर्च् ) परिभाषणे ।। जर्च् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । जर्च् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजर्च् - यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजर्चि- '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। जजर्च् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जर्चिषी-ष्ट, यास्ताम्, रन्, ष्टाः, यास्थाम्, ध्वम्, य, वहि, १ २ ३ ६ ७ महि ॥ जर्चिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। जर्चिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजर्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy