SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ३ पिश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १३३३ मृत (मृ) प्राणत्यागे।। यावहै, यामहै।। | १ प्रि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ४ अपिश-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ प्रिये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि ।। महि।। ५ अपेशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ३ नि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि।। यावहै, यामहै।। ६ पिपिश-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ४ अम्रि-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ पेशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यावहि, यामहि ॥ महि।। ५ अमारि- ", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ८ पेशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ___ध्वम्। षि, ष्वहि, महि। ९ पेशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अमारि, अमृ- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, यामहे ।। षि, ष्वहि, महि।। १० अपेशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ मन-ए, आते, इरे, इषे, आथे इढ्वे, इध्वे, ए, इवहे, इमहे। यावहि, यामहि।। १३२८ रिं (रि) गतौ।। रीड्च् १२४७ वदूपाणि। ७ मारिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, वहि, महि।। १३२९ पित् (पि) गतौ। पीच् १२५१ वद्रूपाणि। मृषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, १३३० धिंत् (धि) धारणे।। धींड्च् १२४९ वद्रूपाणि। महि।। १३३१ क्षित् (क्षि) निवासगत्योः। किं १० वद्रूपाणि। ८ मारिता (मर्ता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १३३२ घूत् (सू) प्रेरणे।। स्महे ।। १ सू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ९ मारिए (मरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ सूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ___ यावहे, यामहे ।। ३ स-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै, | १० अमारिष् (अमरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि। ४ असू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अर्थान्तरापेक्षया कर्मणि।। .. यावहि, यामहि ।। १३३४ कृत् (कृ) विक्षेपे।। ५ आसावि, असावि, असवि- षाताम्, षत। ष्ठाः, १ कीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, षाथाम्, ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि।। ___ यामहे ।। ६ सुषुव-ए, आते, इरे, इथे, आथे इढ्वे, इध्वे, ए, इवहे, २ कीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे। महि।। ७ साविषी, सविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ३ कोर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ढ्वम्/ध्वम्, य, वहि, महि।। यावहै, यामहै।। ८ साविता (सविता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ अकीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ यावहि, यामहि।। ९ साविष् (सविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अकारि (अकारि, अकरी, अकरि)-षाताम्, षत। ष्ठाः, __षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १० असाविष् (असविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ चकर-रे, आते, इरे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। यध्वम्। ये, यावहि, यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy