SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 420 कालयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। कालयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे. सिवहे, सिमहे ।। ७ कालयिषी (कालिषी) - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि || ८ कालयिता, कालिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कालयिष् (कालिघ्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकालयिष्, अकालिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १६९७ किलण् (किल्) क्षेपे ।। १ केल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ केल्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ केल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अकेल-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकेलि (अकेलयि, अकेलि ) - षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ केलयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। केलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। केलयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ केलयिषी (केलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ केलयिता, केलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ केलयिष्, (केलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकेलयिष्, अकेलिष्यत, येताम् यन्त । यथाः, यध्वम् । ये. यावहि, यामहि ।। Jain Education International येथाम्, १६९८ पिलण् (पिल्) क्षेपे ।। पेल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पेल्ये -त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पेल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अपेल्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपेलि, (अपेलयि, अपेलि ) - षाताम् पत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पेलयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृपहे, कृमहे ।। पेलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। पेलयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पेलयिषी (पेलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ ध्वम् । य, वहि, महि ।। ८ पेलयिता, पेलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पेलयिष्, (पेलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १ २ धातुरत्नाकर पञ्चम भाग १० अपेलयिष्, अपेलिष् - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १६९९ पलण् (पल्) रक्षणे ॥ पाल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पाल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पाल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपाल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपालि १ २ (अपालयि, अपालि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पालयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy