SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ महि। भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 421 पालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, | १७०१ चलण् (चल्) भृतौ।। विवहे, विमहे ।। | १ चाल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, पालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | यामहे। सिवहे, सिमहे ।। २ चाल्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ पालयिषी (पालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ट्वम्/ध्वम्। य, वहि, महि।। ३ चाल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ पालयिता, पालिता -'', रौ, रः। से, साथे, ध्वे। हे, यावहै, यामहै। स्वहे, स्महे ।। ४ अचाल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ पालयिष्, (पालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। यावहि, यामहि ।। ये, यावहे, यामहे ।। ५ अचालि, (अचालयि,अचालि)- षाताम्, षत। ष्ठाः, १० अपालयिष्, अपालिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यध्वम्। ये, यावहि, यामहि।। ६ चालयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, १७०० इलण् (इल्) प्रेरणे॥ कृवहे, कृमहे ।। १ एल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। चालयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, २ एन्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, विवहे, विमहे।। महि। चालयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ३ एल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, सिवहे, सिमहे।। यावहै, यामहै।। ७ चालयिषी (चालिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ४ ऐल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । ढ्वम्/ध्वम्। य, वहि, महि।। यावहि, यामहि।। ८ चालयिता, चालिता -'', रौ, र:। से, साथे, ध्वे। हे, ५ ऐलि, (ऐलयि, एलि)- षाताम्, षत। ष्ठाः, षाथाम्, स्वहे, स्महे ।। ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ९ चालयिष्, (चालिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ एलयाज-क्रे, काते, क्रिरे। कृषे, काथे, कृवे। क्रे, कृवहे, कृमहे ।। १० अचालयिष्, अचालिष् -यत, येताम्, यन्त। यथाः, एलयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, येथाम, यध्वम्। ये, यावहि, यामहि ।। विवहे, विमहे।। १७०२ सान्त्वण (सान्त्व्) सामप्रयोगे।। एलयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, १ सान्त्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, सिमहे ।। यामहे। ७ एलयिषी (एलिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ सान्त्व्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ढ्वम्/ध्वम्। य, वहि, महि।। महि। ८ एलयिता, एलिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ सान्त्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। यावहै, यामहै।। ९ एलयिष्, (एलिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | | ४ असान्त्व्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० ऐलयिष्, ऐलिए -यत, येताम्, यन्त। यथाः, येथाम्, | ५ असान्त्वि, (असान्त्वयि,असान्त्वि)- षाताम्, षत। ष्ठाः, यध्वम्। ये, यावहि, यामहि।। षाथाम्, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy