SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 422 ६ सान्त्वयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सान्त्वयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। सान्त्वयामा हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सान्त्वयिषी ( सान्त्विषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ सान्त्वयिता, सान्त्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ सान्त्वयिष्, ( सान्त्विम्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असान्त्वयिष्, असान्विष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७०३ धूशण् (धूश्) कान्तीकरणे ।। १ धूश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ धूश्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ धूश्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधूश्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अधूशि, अधूशयि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अधूशि-षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ धूशयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे । क्रे, कृवहे, महे ॥ धूशयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। धूशयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ धूशयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। धूशिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ८ धूशयिता, धूशिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ धूशयिष् (धूशिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधूशयिष्, अधूशिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७०४ श्लिषण (श्लिष्) श्लेषणे । । १ श्लेष - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ श्लेष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ श्लेष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै।। ४ अश्लेष - यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अश्लेषि, अश्लेषयि - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अश्लेषि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ श्लेषयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। श्लेषयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ।। श्लेषयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ श्लेषयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ श्लेषिषी - ष्ट, यास्ताम् रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्लेषयिता, श्लेषिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लेषयिष्, (श्लेषिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्लेषयिष्, अश्लेषिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy