SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ७ दोलयिषी ( दोलिषी) - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ दोलयिता, दोलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दोलयिष्, (दोलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदोलयिष्, अदोलिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १६९४ बुलण् (बुल्) निमञ्जने।। १ बोल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बोल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बोल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अबोल - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि यामहि ।। ५ अबोलि, (अबोलयि, अबोलि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ बोलयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । कृवहे, कृमहे ।। I बोलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बोलयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बोलयिषी (बोलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ बोलयिता, बोलिता रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बोलयिष्, ( बोलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबोलयिष्, अबोलिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६९५ मूलण् (मूल्) रोहणे ।। १ मूल् यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । Jain Education International २ मूल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मूल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अमूल्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि ।। ५ अमूलि, (अगुलपि, अमूलि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ मूलयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, कृवहे, कृमहे।। ७ 419 मूलयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। मूलयिषी ( मूलिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ मूलयिता, मूलिता ,रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मूलयिष् ( मूलिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। मूलयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। १० अमूलयिष्, अमूलिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ १६९६ कलण् (कल्) क्षेपे । १ काल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ काल्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ काल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। अकाल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अकालि, (अकालयि, अकालि) - षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ कालयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy