SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 29 महि। ३ जुङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९५ गग्घ (गग्घ्) हसने। यावहै, यामहै।। | १ गग्य्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अजा -यत, येताम्, यन्त। यथाः, यथाम्, यध्वम्। ये, २ गग्ध्ये-त. याताम, रन। थाः, याथाम, ध्वम। य, वहि, यावहि, यामहि।। ५ अजुङ्गि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ३ गग्य्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि।। यावहै, यामहै।। ६ जुजुङ्क- गे, गाते, गिरे, गिषे, गाथे, गिध्वे, गे, गिवहे, | ४ अगग्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, गिमहे ।। यावहि, यामहि।। ७ जुङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ५ अगग्धि-''षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि।। ष्वहि, महि।। ८ जुङ्गिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ६ जगग्य्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ जुङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ गग्घिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे वहि, महि।। १० अजुङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ गग्यिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ गग्घिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९४ वुगु (वुङ्ग) वर्जने। १० अगग्घिष्य्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, . १ वुङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहि, यामहि। २ वुझ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, हसनेऽकर्मकत्वाद्भावेऽर्थान्तरापेक्षया च कर्मणि।। महि। ९६ दघु (दङ्ग) पालने। ३ वुङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ दङ्ग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अवुग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ दथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ___ महि। यावहि, यामहि।। ३ दङ्ग-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अवुङ्गि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ यावहै, यामहै।। ___ प्वहि, महि।। ४ अदङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ वुवुडू- गे, गाते, गिरे, गिषे, गाथे, गिध्वे, गे, गिवहे, गिमहे।। ५ अदधि-", षाताम्, षत, ष्ठाः, षाथान्, ड्ढ्वम्/ध्वम्, षि, ७ वुङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ____ष्वहि, ष्महि।। महि।। ६ ददङ्क- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ बुङ्गिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।।। ७ दविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ९ वुङ्गिय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ दविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ दविण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अवुङ्गिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अदद्धिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy