________________
30
धातुरत्नाकर पञ्चम भाग ९७ शिघु (शिङ्क) आघ्राणे।।
९९ शुच (शुच्) शोके॥ १ शिङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ शुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे।
२ शुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ शिट्ट्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि।
३ शुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शिङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।।
४ अशुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अशिङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।।
५ अशोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, 'ड्ढ्वम्/ध्वम्, ५ अशिङ्गि-", षाताम, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।।
६ शुशुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शिशिङ्क- ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।।। ७ शोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ शिङ्गिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। चहि, महि।।
८ शोचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ८ शिद्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ शोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ शिविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, |
यामहे यामह
१० अशोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशिविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।
१०० कुच (कुच्) शब्दे तारे।। ९८ लघु (लङ्ग) शोषणे॥
१ कुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ लङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ कुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ लथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।
३ कुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ लङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।।
४ अकुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अलङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
यावहि, यामहि।। यावहि, यामहि।।
५ अकोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अलड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि,
षि, ष्वहि, महि।। वहि, महि।।
६ चुकुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ललङ्क- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।
| ७ कोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ लङ्घिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य,
वहि, महि।। वहि, महि।।
८ कोचिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
९ कोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ लडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
यामहे यामहे
१० अकोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अलविप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |
यावहि, यामहि। यावहि, यामहि।
पाह, माहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org