SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 30 धातुरत्नाकर पञ्चम भाग ९७ शिघु (शिङ्क) आघ्राणे।। ९९ शुच (शुच्) शोके॥ १ शिङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ शुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ शुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ शिट्ट्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। ३ शुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शिङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अशिङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अशोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, 'ड्ढ्वम्/ध्वम्, ५ अशिङ्गि-", षाताम, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ शुशुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शिशिङ्क- ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।।। ७ शोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ शिङ्गिपी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। चहि, महि।। ८ शोचिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ८ शिद्धिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ शोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ शिविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे यामह १० अशोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशिविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०० कुच (कुच्) शब्दे तारे।। ९८ लघु (लङ्ग) शोषणे॥ १ कुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ लङ्क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ कुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ लथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ कुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ लङ्क-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अलङ्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अकोचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अलड्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, षि, ष्वहि, महि।। वहि, महि।। ६ चुकुच्- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ललङ्क- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ७ कोचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ लङ्घिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। वहि, महि।। ८ कोचिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ लविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ लडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकोचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अलविप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि। पाह, माहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy