SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १०१ क्रुञ्च (क्रुञ्च) गतौ ।। I १ क्रुच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्रुच्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्रुच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अक्रुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अक्रुञ्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ चुक्रुच् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ क्रुञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ क्रुञ्चिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुञ्चिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अक्रुञ्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १०२ कुञ्च च (कुञ्च्) कौटिल्याल्पीभावयोः ।। १ कुच् यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अकुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकुञ्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। ६ चुकुञ्च - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुञ्जिपी - प्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कुञ्चिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कुञ्जिप्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकुञ्चिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । Jain Education International १ २ ३ लुच् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अलुच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। 31 अर्थान्तरापेक्षया कर्मणि ।। १०३ लुञ्च (लुञ्च) अपनयने ।। लुच् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लुच्ये - त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ५ अलुञ्चि -", षाताम् षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ लुलुञ्च - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। लुञ्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ लुञ्चिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लुञ्चिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ १० अलुञ्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि । १०४ अर्च (अर्च् ) पूजायाम् । अर्च् - यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अर्च्य - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ अर्च् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ आर्च्-यत, येताम्, यन्त । यथा येथाम् यध्वम् । ये, यावह, यामहि ।। ५ आर्चि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, पि, ष्वहि ष्महि ।। आनर्च - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अर्चिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य हि महि ॥ ८ अर्चिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्चिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ६ ७ ये. १० आर्चिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy