SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग १०५ अञ्चू (अ) गतौ च।। १०७ चयू (चञ्च) गतौ।। १ अच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ चच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ अच्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ चच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ चच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ अच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। | ४ अचच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ आच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अचञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ आचि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ चचञ्च- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ आनञ्- चे, चाते, चिरे, चिषे, चाथे, चिध्वे, चे, चिवहे, चिमहे ।। ७ चञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ७ अञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ चञ्चिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ८ अञ्चिता-", रौ, २ः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ९ चञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अचञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० आञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०८ तशू (तञ्च) गतौ। १०६ वझू (व) गतौ॥ | १ तच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ तच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ वच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ तच-यताम, येताम. यन्ताम, यस्व। येथाम, यध्वम। यै, ३ वच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अवच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अतञ्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अवञ्चि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, __षि, ष्वहि, ष्महि ।। षि, वहि, महि।। ६ तत- ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे. इमहे ।। ६ ववञ्च- ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तजिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ वञ्चिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि. महि।। महि।। ८ वञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | ८ तञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वशिष-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | ९ तञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अवशिष्-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये । १० अतञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम. यध्वम। ये. यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy