SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 332 धातुरत्नाकर पञ्चम भाग ५ अतर्फि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, ५ आर्फि', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, प्वहि, प्महि ।। | ष्वहि, महि।। ६ ततफ-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आनफ-ए. आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ तर्फिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ अर्फिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, महि ।। वहि, महि।। ८ तर्फिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ अर्पिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तर्फिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अर्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे __ यामहे १० अतर्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० आर्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३७८ तृम्फत् (तृम्प) तृप्तौ।। १३८० ऋम्फत् (ऋम्फ्) हिंसायाम्। १ तृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ऋफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तृपये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ ऋफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ तृफ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ ऋफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतृफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ आफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अतृम्फि-'", षाताम, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, । ५ आर्फि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, पि, प्वहि, प्महि ।। ___ष्वहि, महि।। ६ ततृम्फ्- आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ आनृम्फ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तृम्फिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ ऋम्फिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ तृम्फिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ ऋम्फिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तृप्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ऋम्फिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अतृम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अऋम्फिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३७९ ऋफ (ऋफ्) हिंसायाम्। १३८१ दृफ (दृफ्) उत्क्लेशे।। १ कृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ दृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ऋफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ दृफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ऋफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ दृफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ आफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अदृफ्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि. यामहि ।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy