SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तदादिगण, व्यञ्जनान्तधातु ) 331 ४ अजुन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अच्छोपि, अच्छु-प्साताम्, प्सत, प्थाः, प्साथाम्, ध्वम्, यावहि, यामहि।। ___ बद्धम्, प्सि, प्स्वहि, एमहि।। ५ अजोनि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, |६ चुच्छुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ७ छुप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ जुजुन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ जोनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ छोप्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ छोप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ८ जोनिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अछोप्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ जोनिष-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यावहि, यामहि। यामहे १३७६ रिफत् (रिफ्) कथनयुद्धहिंसादानेषु। १० अजोनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ रिफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३७४ शुनत् (शुन्) गतौ॥ २ रिफ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ शुन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । | ३ रिफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ शुन्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ शुन्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरिफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ अशुन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अरेफि-'', षाताम्, षत, ठाः, पाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि।। ध्वहि, ष्महि ।। ५ अशानि-'', पाताम्, पत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | E रिरिफ-ए आते. डरे. इषे. आथे. इध्वे. ए. इवहे. इमहे ।। वहि, महि।। ७ रेफिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ शुशुन्-ए, आते, इरे, इपे, आथे, इध्वे, ए, इवहे, इमहे।।। महि।। ७ शोनिषी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | रेफिता-".रौ, र:। से. साथे. ध्वे। हे. स्वहे. स्महे ।। वहि, महि।। ९ रेफिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ शोनिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | यामहे ९ शोनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अरेफिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, यामहे यावहि, यामहि। १० अशोनिष्-यत, येताम्. यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १३७७ तृफ (तृफ्) तृप्तौ।। १३७५ छुपंत (छुप्) स्पर्शे।। १ तृफ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ छुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तृपये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ छुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तृफ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ छुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अच्छुप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतृफ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy