SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 330 धातुरत्नाकर पञ्चम भाग ४ अकुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अनुद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ५ अकोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अनोदि, अनु-त्साताम्, त्सत, त्थाः त्साथाम्, ध्वम्, षि, ष्वहि, महि।। __ द्ध्वम्, त्सि, स्वहि, त्स्महि ।। ६ चुकुण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ नुनुद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ नुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वाह, वहि, महि।। महि।। ८ कोणिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ नोत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ नोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अनोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकोणिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३७१ षत् (सद्) अवसादने।। पलं ९६६ वद्रूपाणि।। १३६७ घुण (घुण) भ्रमणे।। घुणि ७०८ वद्रूपाणि। १३७२ विधत् (विध्) विधाने।। १३६८ घूर्णत् (पूर्ण) भ्रमणे।। घूर्णि ७०९ वद्रूपाणि। १ विध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३६९ चूतैत् (नृत्) हिंसाग्रन्थयोः।। | २ विध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ चूत-यते, येते, यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे। | महि। २ घृत्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ विध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ चैत्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ___ यावहै, यामहै।। यावहै, यामहै।। ४ अविध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि यावहि ४ अत्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ५ अवेधि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ५ अचर्ति-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ___ष्वहि, महि।। ष्वहि, ष्महि ।। ६ विविध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ चचत्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ वेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ चर्तिषी (घृत्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। महि।। य, वहि, महि।। ८ वेधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ चर्तिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वेधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ चर्तिप् (च)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | यामहे यावहे, यामहे १० अवेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अचर्तिष् (अच...)-यत, येताम्, यन्त। यथाः, येथाम्, यावहि, यामहि। यध्वम्। ये. यावहि, यामहि । १३७० णुदत् (नुद्) प्रेरणे।। १३७३ जुन (जुन्) गतौ।। १ नुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | १ जुन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ नुद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ।। २ जुन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ नुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै । ३ जुन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. यावहै, यामहै।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy