SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ५ अदर्फि -", षाताम् षत, ष्ठाः, षाथाम्, इदवम्/ध्वम्, पि, ष्वहि ष्महि ।। ६ ददृफ्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ दर्फिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दर्पिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ दर्फिय्-यत येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदर्फिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १३८२ दृम्फत् (दृम्फ्) उत्क्लेशे ।। १ दृफ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दृष्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दृफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहे ।। ४ अदृफ्-यत, येताम् यन्त । यथा:, येथाम् यध्वम् । ये, यावहि, ग्रामहि ।। ५ अदृम्फि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ ददृम्फू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दृफिषी - प्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य ८ दृम्फिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दृम्फिष् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदृम्फिय्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १३८३ गुफ ( गुफ्) ग्रन्थने । । १ गुफ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गुफ्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ गुफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहे ।। Jain Education International ४ अगुफ्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अगोफि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जुगुफ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोफिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। गोफिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गोफिष्--यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ८ ९ १० अगोफिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । 333 १३८४ गुम्फत् (गुम्फ्) ग्रन्थने ।। गुफ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गुफ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ गुफ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ये, ४ अगुफ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अगुम्फि- ", षाताम् षत, ष्ठाः षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ जुगुम्फ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गुम्फिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गुम्फिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गुम्फिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगुम्फिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ३ १३८५ उभ (उभ्) पूरणे ।। उभ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । उभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । उभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy