SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 334 ४ औभ्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ औभि-", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ उभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ओभिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ ओभिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ओभिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० औभिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३८६ उम्भत् (उम्भ्) पूरणे ।। १ उभ्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उभ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ उभ्यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औभ्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ औम्भि- " पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, , ष्वहि ष्महि ।। ६ उभा - चक्रे, इ० ।। म्बभूवे, इ० । माहे, इ० ।। ७ उम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ उम्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ उम्भिष्-यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावह, · यामहे ये, १० औम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । १३८७ शुभ (शभ्) शोभार्थे । । शुभि ९४७ वदूपाणि ।। १३८८ शुम्भ (शुम्भ) शोभार्थे । शुम्भत् ३७७ वदूपाणि ।। १३८९ दृभैत् (दृभ्) ग्रन्थे । । १ दृभ्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दृभ्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ दृभ् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ अदृभ्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अदर्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ददृभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। दर्भिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दर्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ दर्भिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अदर्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९० लुभत् (लुभ्) विमोहने।। लुभच् १९९८ वद्रूपाणि । । १३९१ कुरत् (कुर्) शब्दे || २ १ कूर्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । कूर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । कूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ३ ६ ७ ये, ४ अकूर्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि ।। ५ अकोरि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चुकुर्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोरिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कोरिता- ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ कोरिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अकोरिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९२ क्षुरत् (क्षुर्) विखनने ।। क्षूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये; यावहे, यामहे । सूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । क्षूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्षूर्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। १ २ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy