________________
भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु)
335
५ अक्षोरि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ६ जुघुर-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। ध्वम्। षि, ष्वहि, ष्महि ।।
७ घोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ चुक्षर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ क्षोरिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ घोरिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।।
| ९ घोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ क्षोरिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | यामहे ९ क्षोरिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । १० अघोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामह
यावहि, यामहि। १० अक्षोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३९५ पुरत् (पुर) अग्रगमने।। यावहि, यामहि।
१ पुर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३९३ खुरत् (खुर्) छेदने च।।
२ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ खूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ खूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यावहै, यामहै।। ३ खूर्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावह, यामहै।।
यावहि, यामहि।। ४ अखूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अपोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ यावहि, यामहि ।।
ध्वम्। षि, ष्वहि, महि।। ५ अखोरि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। ६ पुपुर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वम्। षि, प्वहि, महि।।
७ पोरिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ६ चुखुर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि।।
खोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ पोरिता-", रौ, रः। से, साथे, ध्वे। हे. स्वहे. स्महे ।। वहि, महि ।।
| ९ पोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८. खोरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ खोरिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अपोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे
यावहि, यामहि। १० अखोरिप-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
१३९६ मुरत् (मुर्) संवेष्टने।। यावहि, यामहि। १३९४ घुरत् (घुर्) भीमशब्दार्थयोः॥
१ मूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
२ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ घूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
३ मूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै २ घूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
यावहै, यामहै।। ३ घूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
४ अमूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहै, यामहै।।
यावहि, यामहि ।। ४ अघूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___यावहि, यामहि।।
५ अमोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम
ध्वम्। षि, ष्वहि, महि।।। ५ अघोरि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। पि, ष्वहि, ष्महि ।।
| ६ मुमुर्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org