SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु) 335 ५ अक्षोरि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ६ जुघुर-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे. इमहे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ७ घोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ चुक्षर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ क्षोरिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ घोरिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। | ९ घोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ क्षोरिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | यामहे ९ क्षोरिष्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । १० अघोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामह यावहि, यामहि। १० अक्षोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३९५ पुरत् (पुर) अग्रगमने।। यावहि, यामहि। १ पुर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३९३ खुरत् (खुर्) छेदने च।। २ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ खूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ खूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यावहै, यामहै।। ३ खूर्-यताम, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावह, यामहै।। यावहि, यामहि।। ४ अखूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अपोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ यावहि, यामहि ।। ध्वम्। षि, ष्वहि, महि।। ५ अखोरि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्।। ६ पुपुर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ध्वम्। षि, प्वहि, महि।। ७ पोरिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ६ चुखुर-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि।। खोरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ८ पोरिता-", रौ, रः। से, साथे, ध्वे। हे. स्वहे. स्महे ।। वहि, महि ।। | ९ पोरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८. खोरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ खोरिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अपोरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अखोरिप-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३९६ मुरत् (मुर्) संवेष्टने।। यावहि, यामहि। १३९४ घुरत् (घुर्) भीमशब्दार्थयोः॥ १ मूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ घूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ मूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै २ घूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ घूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अमूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यावहै, यामहै।। यावहि, यामहि ।। ४ अघूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___यावहि, यामहि।। ५ अमोरि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम ध्वम्। षि, ष्वहि, महि।।। ५ अघोरि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। पि, ष्वहि, ष्महि ।। | ६ मुमुर्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy