SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 336 ७ मोरिषीष्ट यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मोरिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मोरिष्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे १० अमोरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९७ सुरत् (सुर्) ऐश्वर्यदीप्त्योः ॥ १ सूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सूर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहे ।। ४ असूर्यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि यामहि ।। ५ असोरि-'", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ सुसुर-ए, आते, इरे, इषे, आथे, इश्वे, ए, इवहे, इमहे ।। ७ सोरिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ सोरिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सोरिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० असोरिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि । १३९८ स्फर (स्फर्) स्फुरणे । । १ स्फर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्फार्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्फर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्फर्-यत येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि यामहि ।। ५ अस्फारि अस्फरिइदम् / दवम् / ध्वम् । षि, ष्वहि षाताम् षत । ष्ठा:, षाथाम्, ष्महि ।। ६ पस्फर्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७ स्फरिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्फरिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्फरिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे १० अस्फरिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३९९ स्फलत् (स्फल्) स्फुरणे ।। १ स्फल्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ स्फल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्फल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अस्फल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अस्फालि, अस्फलि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पस्फल्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्फलिषी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि || ८ स्फलिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्फलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्फलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४०० किलत् ( किल्) चैत्यक्रीडनयोः || १ किल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे 1 २ किल्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ किल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अकिल्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy