SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) 349 १४५२ वड (वुड्) संघाते।। १४५४ दुड (दुइ) निमञ्जने।। १ वुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ दुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ वड्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, | २ दड्ये-त. याताम. रन। थाः, याथाम, ध्वमा य, वहि. महि। महि। ३ दुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___यावहै, यामहै।। यावहै, यामहै।। ४ अदुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अवुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। | ५ अदोडि, अदुडि- षाताम्, षत, ष्ठाः, षाथाम्, ५ अवोडि, अनुडि- षाताम्, षत, ष्ठाः, षाथाम्, | ड्ढ्व म्/ध्वम्, पि, ष्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ दुदुड्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ वुवुड्-ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ दुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ वुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | महि।। महि।। ८ दुडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ बुडिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ दुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ वडिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अदुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अवडिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १४५५ हुड (हुड्) निमञ्जने।। यावहि, यामहि। | १ हुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। __ १४५३ ध्रुडत् (भ्रड्) संघाते।। २ हुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ ध्रुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ हुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ भ्रूड्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, । यावहै, यामहै।। महि। | ४ अहुड्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ३ भ्रड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि, यामहि।। यावहै, यामहै।। ५ अहोडि, अहुडि- षाताम्, षत, ष्ठाः, षाथाम्, ४ अभुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। यावहि, यामहि।। ६ जुहुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अभ्रोडि, अभ्रुडि- षाताम्, षत, ष्ठाः, षाथाम्, ७ हुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, इवम्/ध्वम्, षि, ष्वहि, प्महि ।। महि।। ६ बुभ्रुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। |८ हुडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ भ्रडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ९ हुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अहुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ भ्रडिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यावहि, यामहि। ९ भ्रुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १४५६ त्रुडत् (त्रुड्) निमञ्जने। यामहे | १ त्रुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अभूडिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, | | २ त्रुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy