SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 348 १० अतुडिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि । १४४८ लुड (लुड्) संवरणे ।। १ लुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लुड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लुड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलुड्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अलोडि अलुडि - घाताम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। षत, ष्ठा:, षाथाम्, ६ लुलुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लुडिघी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लुडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ लुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलुडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १४४९ थुड (थुड्) संवरणे ।। T १ थुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे २ थुड्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ थुड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अथुड्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अथोडि अथुडि - षाताम् दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तुथुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ थुडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। Jain Education International षत, ष्ठा:, षाथाम्, ८ थुडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ थुडिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अथुडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि । धातुरत्नाकर पञ्चम भाग १४५० स्थुडत (स्थुड्) संवरणे ।। १ स्थुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्थुड्ये - त, यातान् रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्थुड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, या है ।। ४ अस्थुड्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये. यावहि, यामहि ।। ५ अस्थोडि अस्थुडि - षाताम् षत, ६ ७ ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। तुस्थुड् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्थुडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, हि महि ।। ८ स्थुडिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्थुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ १० अस्थुडिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १४५१ वुडत् (वुड्) उत्सर्गे च ।। वुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वुड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम्। य, वहि, महि । ष्ठा:, ६ ७ षाथाम्, ३ वुड्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अवुड्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवोडि, अवुडि- षाताम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। जुवुड्-ए आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। वुडिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ For Private & Personal Use Only षत, gl:, षाथाम्, वुडिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। वुडिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अवुडिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy