________________
भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु )
347
महि।
९ कृडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ गुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
यामहे १० अकृडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अगुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि। १४४४ कुडत् (कुड्) बाल्ये च।।
१४४६ जुडत् (जुड्) बन्धे।। १ कुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ जुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
महि। ३ कुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ३ जुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहै।।
यावहै, यामहै।। ४ अकुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अजुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।।
यावहि, यामहि।। ५ अकोडि, अकुडि- पाताम्, षत, ष्ठाः, षाथाम्, | ५ अजोडि, अजुडि- षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, ष्वहि, महि।।
ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।। ६ चुकुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ जुजुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुडिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ जुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि,
महि।। ८ कुडिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ जुडिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ जुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
यामहे १० अकुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अजुडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि। १४४५ गुडत् (गुड्) रक्षायाम्।।
१४४७ तुडत् (तुड्) तोडने।। १ गुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ तुड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ गुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ तुड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।
३ तुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ गुड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहै, यामहै।। यावहै, यामहै।।
४ अतुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अगुड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।।
५ अतोडि, अतुडि- षाताम्, षत, ष्ठाः, षाथाम्, ५ अगोडि, अगुडि- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्/ध्वम्, षि, ष्वहि, महि।। __ढ्वम्/ध्वम्, षि, ष्वहि, ष्महि ।।
६ तुतुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ जुगुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ तुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ गुडिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । महि।। महि।।
८ तुडिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ गुडिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ तुडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org