SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग महि।। अघारि, अघृ-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, | १ स्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, पि, ष्वहि, महि।। यामहे ।। ६ ज-ने, घ्राते, घिरे, घ्राथे, घ्रिध्वे, घे, घ्रिवहे, घ्रिमहे।। २ स्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ घारिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, महि।। वहि, महि।। ३ स्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, घृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। | ४ अस्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ घारिता (घा)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। ५ अस्वारि (अस्वारि, अस्वरि)-षाताम्, षत। ष्ठाः, षाथाम्, ९ धारिष् (घरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अस्वारि, अस्व-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, १० अघारिष् (अघरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्वम्, षि, ष्वहि, पहि। यध्वम्। ये, यावहि, यामहि। ६ सस्व-रे, राते, रेरि, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, २१ औस्वृ (स्व) शब्दोपतापयोः॥ रिमहे।। १ स्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ स्वारिषी (स्वरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, वम्/ध्वम्, य, वहि, महि।। यामहे ।। २ स्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | । स्वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। ८ स्वारिता (स्वरिता, स्वर्ता)-", रौ, र:। से, साथे, ध्वे। ३ स्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___हे, स्वहे, स्महे।। ९ स्वारिष् (स्वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अस्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अस्वारिष् (अस्वारिष्)-यत, रोताम्, यन्त। यथाः, येथाम्, यावहि, यामहि ।। यध्वम्। ये, यावहि, यामहि। ५ अस्वारि (अस्वारि, अस्वरि)-षाताम्, षत। ष्ठाः, षाथाम, उपतापे सकर्मकत्वात् कर्मणि शब्दार्थेऽकर्मत्वाद्भावे।। ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। अस्वारि, अस्व-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, २२ द्वं (द) वरणे॥ दवम्, षि, ष्वहि, महि। १ वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ सस्व-रे, राते, रेरि, रिषे, राथे, रिट्वे, रिध्वे, रे, रिवहे, | २ द्वर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। रिमहे ।। ३ द्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ स्वारिषी (स्वरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, | यावहै, यामहै।। ट्वम्/ध्वम्, य, वहि, महि।। ४ अद्वर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। यावहि, यामहि॥ ८ स्वारिता (स्वरिता, स्वर्ता)-", रौ, रः। से, साथे, ध्वे। ५ अद्वारि,अद्वरि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ हे, स्वहे, स्महे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ स्वारिष् (स्वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ___ अद्वारि, अद-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, यावहे, यामहे ।। षि, ष्वहि, महि।। १० स्वारिष् (अस्वारिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ६ दद्व-रे, राते, रेरि, रि, राथे, रिट्वे, रिध्वे, रे, रिवहे, यध्वम्। ये, यावहि, यामहि। रिमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy