SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, स्वरान्तधातु ) ७ द्वारिपी (द्वरिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। दूषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ द्वारिता (द्वर्ता) - ", रौ, रः । से, साथे, ध्वे । स्महे ।। हे, स्वहे, ९ द्वारिष् (द्वरिष्) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अद्वारिष् (अद्वारिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । २३ ध्वं (ध्वं) कौटिल्ये ॥ १ ध्वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ध्वर्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ ध्वर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अध्वर्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, अध्वारि अध्वरि-षाताम्, इदवम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। अध्वारि, अध्वृषाताम् षत, ष्ठाः षाथाम्, ड्वम्, दवम्, षि, ष्वहि ष्महि ।। ६ दध्व-रे, राते, रेरि, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, रिमहे ।। ५ ७ ध्वारिषी ( ध्वरिषी) - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि || ध्वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि ।। ८ ध्वारिता (ध्वरिता, ध्वर्ता) - ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ ध्वारिष् (ध्वरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अध्वारिष् (अध्वरिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । कौटिल्येऽकर्मकत्वाद् भावे अर्थान्तरापेक्षया सकर्मकत्वसंभावनया कर्मणि ।। Jain Education International २४ हवं (हवृ) कौटिल्ये ॥ १ ह्वर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ह्वर्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अह्वर्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अह्वारि अरि-षाताम् षत। ष्ठाः, षाथाम्, ड्ढ्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अह्वारि, अह -षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ढ्वम्, षि, ष्वहि ष्महि ।। ६ जह्व-रे, राते, रेरि, रिषे, राथे, रिढ्वे, रिध्वे, रे, रिवहे, रिमहे ।। ७ ह्रारिषी (ह्ररिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। हृषी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, द्वम्, य, वहि, महि ॥ ८ ह्वारिता ह्वर्ता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ ह्वारिष् (ह्वरिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अह्वारिष् (अह्वरिष्) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । कौटिल्येऽकर्मकत्वाद् भावे अर्थान्तरापेक्षया सकर्मकत्वसंभावनया कर्मणि ।। २५ सृ (सृ गतौ।। १ स्त्रि-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ स्त्रिये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ स्त्रि-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, या है ।। ४ अस्त्रि-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असार - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ॥ असारि, असृ-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्, द्वम्, षि, ष्वहि ष्महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy