SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर पञ्चम भाग ६ स-रे, स्राते, रेरि, सृषे, स्राथे, सृवे, , सृवहे, सृमहे ।। २७ तृ प्लवनतरणयोः।। ७ सारिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्।। १ तीर-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। य, वहि, महि।। २ तीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, सृपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, | महि॥ महि।। ३ तीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ सारिता सर्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहै, यामहै।। स्महे ।। ४ अतीर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ सारिष् (सरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। ५ अतारि (अतरि, अतरी)-षाताम्, षत। ष्ठाः, षाथाम्, १० असारिष् (असरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि। अतीरि, अतीर-षाताम, षत, ष्ठाः, षाथाम्, इढ्वम्, २६ ऋ (ऋ) प्रापणे च।। दवम्, षि, ष्वहि, महि।। . ६ ते-रे, राते, रेरि, रिषे, राथे, रिट्वे रिध्वे, रे, रिवहे, रिमहे ।। १ अर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | ७ तारिषी (तारिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, २ अर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ढ्वम्/ध्वम्। य, वहि, महि।। महि ।। तीर्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, ३ अर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि।। यावहै, यामहै।। ८ तारिता (तरिता, तरीता)-", रौ, रः। से, साथे, ध्वे। हे, ४ आर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | स्वहे. स्महे ।। यावहि, यामहि ।। ९ तारिष् (तरिष्, तरीष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ५ आरि -", पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। | १० अतारिष् (अतरीष्,अतरिष्)-यत, येताम्, यन्त। यथाः, अआरि, आर-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, ढ्वम्, येथाम्, यध्वम्। ये, यावहि, यामहि । षि, ष्वहि, महि।। __२८ ट्थें (धे) पाने।। ६ आ-रे, राते, रेरि, रिषे, राथे, रिट्वे, रिध्वे, रे, रिवहे, | १ धी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। रिमहे।। २ धीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ आरिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | महि।। य, वहि, महि।। ३ धी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ऋषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, य, वहि, महि।। । यावहै, यामहै।। ८ आरिता (अर्ता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ४ अधी-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, स्महे ।। यावहि, यामहि ॥ ९ आरिष् (अरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अधायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, ष्महि ।। १० आरिष् (अअरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, | अधायि, अधि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, यध्वम्। ये, यावहि, यामहि। षि, ष्वहि, महि।। | ६ दि-धे, धाते, धिरे, धिषे, धाथे, धिध्वे, धे, धिवहे, धिमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy