SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 173 ७ तितिक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ६ पुस्फुट्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ स्फोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ तितिक्षिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। | वहि, महि।। ९ तितिक्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ स्फोटिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ स्फोटिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतितिक्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अस्फोटिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ।। निशाने-चुरादौ प्रदर्शिष्यन्ते।। यावहि, यामहि। ६६८ घटिट् (घट्ट) चलने।। || अर्थान्तरापेक्षया कर्मणि।। १ घटू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६७० चेष्टि (चेष्ट) चेष्टायाम्।। २ घट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ चेष्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ चेष्ट्ये-त; याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ घटू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ चेष्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अघटू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___ यावहै, यामहै। यामहि।। ४ अचेष्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अघट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहि, यामहि।। प्वहि, महि।। ५ अचेष्टि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ६ जघटू-चक्रे, इ०, म्बभूवे, इ०।। माहे, इ० ।। ___ध्वम्। षि, ष्वहि, महि॥ ७ घट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ चिचेष्ट-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। |७ चेष्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ घट्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। महि॥ ९ घट्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ८ चेष्टिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अघट्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ चेष्टिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ६६९ स्फुटि (स्फुट) विकसने॥ १० अचेष्टिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ स्फुट- यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ।। अर्थान्तरापेक्षया कर्मणि।। यामहे। २ स्फुट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६७१ गोष्टि (गोष्ट) संघाते।। महि। १ गोष्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ स्फुट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ गोष्टये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावह, यामहे ।। महि। ४ अस्फुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ गोष्ट-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अस्फोटि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | ४ अगोष्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहि, यामहि॥ महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy