SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ६५९ एजृङ् (एज्) दीप्तौ ।। ए ६६० भ्रेजृङ् (भ्रेज्) दीप्तौ ।। १ श्रेज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ज्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भेज्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभ्रेज्-यत, येताम्, यन्त, यथाः, येथाम्, यावहि यामहि ।। ५ अभ्रेजि १४८ वद्रूपाणि । । ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ बिभ्रेज् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्रेजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ भेजिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्रेजिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभ्रेजिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६६१ भ्राजि (भ्राज्) दीप्तौ ।। १ भ्राज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भ्राज्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ भ्राज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभ्राज्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अभ्राजि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ बभ्राज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भ्राजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ भ्राजिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भ्राजिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे Jain Education International १० अभ्राजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ।। अर्थान्तरापेक्षया कर्मणि ।। ६६२ इजुङ् (इज्) गतौ ।। इञ्ज-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । इञ्ज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ इञ्ज-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ ऐञ्ज-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ ऐञ्जि- ' १ २ ६ ७ 171 षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ८ इञ्जिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ इञ्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ · ष्वहि ष्महि ।। इञ्जा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे इ० ।। इञ्जिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। १० ऐञ्जिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ६ ७ ६६३ ईजि (ईज्) कुत्सने च || ईज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ईज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ ईज्-यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ ऐज्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ ऐजि - ", षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ईजा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ईजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ईजिता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy