SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 261 १०४२ श्रण (श्रण) दाने।। १०४४ नथ (क्रथ्) हिंसार्थः।। १ श्रण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ कथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्रण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ कथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ कथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ श्रण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अनथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अश्रण्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि। यामहि ।। | ५ अनाथि, अनथि-षाताम्, षत। ष्ठाः, षाथाम्, ५ अश्राणि, अश्रणि-षाताम्, षत। ष्ठाः, षाथाम् | __ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ६ शश्रण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। | ६ सक्नथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्रणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | | ७ कथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ श्रणिता-", रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे ।। ८ क्रथिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ श्रणिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अश्रणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अनथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १०४३ स्त्रथ (स्नथ्) हिंसार्थः। १०४५ ऋथ (ऋथ्) हिंसार्थ।। १ स्नथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ ऋथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्नथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ ऋथ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ ऋथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ नथ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अक्रथ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अनथ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि ।। ५ अक्राथि, अक्रथि-षाताम्, षत। ष्ठाः, षाथाम्, अस्त्राथि, अस्त्रथि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ चक्रथ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ सनथ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।। ७ स्नथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ ऋथिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। महि।। । प्रशिता-" रौ से माथे प्रवे। हे स्वहे सम।। ८ क्रथिता-", री, र:। स, साथ, ध्व। ह, स्वह, स्मह।। ९ स्नथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ ऋथिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अनथिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्रथिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy