SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 262 १०४६ लथ (कुथ्) हिंसार्थः ॥ १ कुथ् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुथ्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुथ्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।। ४ अकथ्यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अकाथि अकुथि -षाताम् षत । ष्ठा:, षाथाम्, वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चकुथ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कृथिषी - प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ कुथिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुथिप् यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अक्कथिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । १०४७ छद (छद्) ऊर्जने ।। छदणे संवरणे इति वक्ष्यमाणवत् ।। १०४८ मदै ( मद्) हर्षग्लपनयोः । मदैच् हर्ष इति वक्ष्यमाणवत् ॥ १०४९ टन (स्तन्) शब्दे ।। स्तन ३२३ वद्रूपाणि ।। १०५० स्तन (स्तन्) शब्दे || स्तन ३२३ वद्रूपाणि ।। १०५१ ध्वन् (ध्वन्) शब्दे ।। ध्वन ३२५ वद्रूपाणि ।। १०५२ स्वन (स्वन्) अवतंसने।। स्वन ३२७ वदूपाणि || १०५३ चन (चन्) हिंसायाम् ।। चन ३२६ वदूपाणि || १०५४ ज्वर (ज्वर) रोगे ।। १ ज्वर्यंत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ज्वर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ज्वर्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै. यामहे ।। ४ अज्वर्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ५ अज्वारि, अज्वरि-षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जज्वर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ ज्वरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ।। ८ ज्वरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ज्वरिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अज्वरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०५५ चल (चल्) कम्पने ।। चल ९७२ वद्रूपाणि || १०५६ ह्वल (ह्वल्) चलने ।। १ ह्वल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ह्वल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ३ ४ अह्वल्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अह्वालि अह्वलि-षाताम् षत। ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जह्वल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ ह्वलिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ ह्वलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ह्वलिष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। ९ १० अह्वलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०५७ ह्यल (ह्यल्) चलने || ह्यल् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ह्यल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ह्यल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy