SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ महि।। भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 265 ९ ख्यायिष् (ख्यास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ५ अगायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, ष्महि ।। (द्ध्वम्, सि, स्वहि, स्महि)।। १० अख्यायिष् (अख्यास्)-यत, येताम्, यन्त। यथाः, येथाम्, | अगायि, अगा-साताम्, सत, स्थाः, साथाम्, ध्वम्, यध्वम्। ये, यावहि, यामहि। ६ ईय-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। १०७२ प्रांक (प्रा) पूरणे।। ७ आयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, वहि, महि।। (वहि, महि।। १ प्रा-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। २ प्राये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, एषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् य, ८ आयिता (एता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ३ प्रा-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।। ९ आयिष् (एए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। ४ अप्रा-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।। यावहि, यामहि।। १० आयिष् (ऐष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ५ अप्रायि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्व ये, यावहि, यामहि। म्/वम्/ ध्वम्। षि, प्वहि, महि।। (दध्वम्, सि स्वहि, स्महि ।। १०७६ वींक् (वी) प्रजनाकान्त्यसनखादनेषु।। अप्रायि, अप्रा-साताम्, सत, स्थाः, साथाम्, ध्वम्, | १ वी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ६ पम्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | २ वीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, इमहे ।। महि।। ७ प्रायिपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, | ३ वी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि ।। (वहि, महि ।। यावहै, यामहै।। प्रसी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, अवी-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ८ प्रायिता (प्राता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहि।। स्महे ।। अवीयि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। ९ प्रायिष् (प्रास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अवायि, अवे-षाताम्, षत, स्थाः, षाथाम्, ड्ढ्वम्, १० अप्रायिष् (अप्रास्)-यत, येताम, यन्त। यथाः, येथाम, ढ्वम्, षि, ष्वहि, ष्पहि।। यध्वम्। ये, यावहि, यामहि। ६ विव्य-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, १०७३ मांक (मा) माने।। मेंङ् ६०३ वदूपाणि।। इमहे।। ७ वायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, वम्/ध्वम्, य, १०७४ इंक (इ) स्मरणे।। अधिपूर्वकः।। वहि, महि।। (वहि, महि।। १०७५ इंण्क् (इ) गतौ॥ वेसी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, | ८ वायिता (वेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। | स्महे ।। २ ईये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | ९ वायिष (वेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ ई-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। १० अवायिष् (अवेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ४ ऐ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। । यध्वम्। ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy