SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 264 ९ भायिष् (भास् ) - यते येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अभायिष् (अभास् ) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । अर्थान्तरापेक्षया कर्मणि ।। १०६२ यांक् प्रापणे।। १ या यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ याये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ या यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अया-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयायि - "षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। (ध्वम्, सि स्वहि, स्महि ।। अयायि, अया - साताम्, सत, स्थाः, साथाम्, ध्वम्, ६ यय् - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ॥ ७ यायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, हि महि ॥ ( वहि, महि || यासीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ढ्वम्, य ८ यायिता (याता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ यायिष् (यास् ) - यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अयायिष् (अयास् ) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १०६३वांक् (वा) गतिगन्धनयो: ओवैं ४८ वमपाणि । १०६४ ष्णांक् (स्त्रा) शौचे ।। ष्ौं ४९ वद्रूपाणि । १०६५ श्रांक् (श्रा) पाके ।। ४६ वद्रूपाणि । १०६६ द्रांक् (द्रा) कुत्सितगतौ ।। हैं ३४ वद्रूपाणि । १०६७ पांक् (पा) रक्षणे ।। पैं ४७ वदूपाणि । १०६८ लांक् (ला) आदाने ।। १ ला - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ लाये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ३ ला - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अलायत, येताम् यन्त । यथा येथाम्, यध्वम् । यावहि, यामहि ।। ५ अलायि- "षाताम् षत। ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (ध्वम्, सि स्वहि, स्महि ।। अलायि, अला- साताम्, सत, स्था:, साथाम्, ध्वम्, ६ लल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ लायिषीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। लासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, ८ लायिता ( लाता ) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ ९ लायिष् (लास्) - यते येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अलायिष् (अलास्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १०७१ ख्याकं (ख्या) प्रथने || १ ख्या-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ ख्याये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। यै, ३ ख्या-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अख्या-यत, येताम् यन्त । यथा येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अख्यायि - "षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। (ध्वम्, सि स्वहि, स्महि ।। अख्यायि, अख्या - साताम्, सत, स्था:, साथाम्, ध्वम्, ६ चख्य्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ ७ ख्यायिषीष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, दवम्/ध्वम्, य, वहि, महि ।। (वहि, महि ।। ख्यासीष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, द्वम्, य, ८ ख्यायिता (ख्याता ) - ", स्महे ।। For Private & Personal Use Only रः । से, साधे, ध्वे । हे, स्वहे, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy