SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 266 धातुरत्नाकर पञ्चम भाग १०७७ छुक् (धु) अभिगमे।। ८ साविता (सोता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे ।। २ द्यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।।। ९ साविष् (सोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे, यामहे ।। ३ द्यू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। (ये यावहि, यामहि।। | १० असाविष् (असोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ४ अधू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १०७९ तुंक् (तु) वृत्तिहिंसापूरणेषु।। ५ अद्यावि-''पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | १ तू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। (वम्, षि, ष्वहि, महि)।। २ तूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। अद्यावि, अद्यो--षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ३ तु-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ६ दुधुव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | यावहै. यामहै।। (ये यावहि. यामहि ।। इमहे ।। ४ अतू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ द्याविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | यामहि ।। वहि, महि।। (वहि, महि।। | ५ अतावि-"षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ द्योषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, ध्वम्। षि, ष्वहि, महि।। (दवम्, षि, ष्वहि, ष्महि)।। ८ द्याषिता (द्योता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, अतावि, अतो-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, स्महे ।। ६. तुतुव्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ द्याषिष् (द्योष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ ताविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, १० अद्याविष् (अद्योष्)-यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। (वहि, महि।। यध्वम्। ये, यावहि, यामहि । तोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, १०७८ मुक् (सु) प्रसवैश्वर्ययोः॥ ८ ताविता (तोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ सू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्महे।। २ सूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | ९ ताविष् (तोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ सू-यताम्, येताम्. यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै ।। (ये यावहि, यामहि ।। १० अताविष् (अतोष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ४ असू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १०८० युक् (यु) मिश्रणे।। ५ असावि-''षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्।। १ यू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, ष्महि)।। २ यूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। असावि, असो-षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्, ३ यू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ सुषुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | यावहै, यामहै।। (ये यावहि, यामहि।। इमहे ।। ४ अयू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ साविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्/ध्वम्, य, | यामहि ।। वहि, महि।। (वहि, महि।। ५ अयावि, अयावि (अयवि)-षाताम्, षत। ष्ठाः, षाथाम्, सोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, ड्ढवम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy