SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (अदादिगण, व्यञ्जनान्तधातु ) 267 ६ युयुत्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | ४ अक्ष्णू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, - इमहे ।। यावहि, यामहि ७ याविषी, यविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ५ अक्षणावि, अक्षणावि (अक्षणवि)-''षाताम्, षत। ष्ठाः, ट्वम्/ध्वम्, य, वहि, महि।। पाथाम्, ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ८ याविता (यविता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ६ चुक्ष्णुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, स्महे ।। इमहे।। ९ याविष् (यविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ! ७ क्ष्णाविषी, क्षणविषी-ष्ट, यास्ताम्, रन्, ठाः, यास्थाम्, यावहे, यामहे ।। दवम्/ध्वम्, य, वहि, महि।। १० अयाविष् (अयविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ८ क्ष्णाविता (क्ष्णविता)-", रौ, रः। से, साथे, ध्वे। हे, यध्वम्। ये, यावहि, यामहि । स्वहे, स्महे ।। १०८१ णुक् (नु) स्तुती॥ ९ क्ष्णाविष् (क्षणविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १ नू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यावहे, यामहे ।। २ नूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। | १० अक्षणाविष् (अक्षणविष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ३ नू-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। (ये यावहि, यामहि।। १०८३ स्नुक् (स्नु) प्रस्त्रवने।। ४ अनू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । १ स्नू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहि।। २ स्तूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अनावि, अनावि (अनवि)-''षाताम्, षत। ष्ठाः, षाथाम्, | महि।। इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ३ स्नू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ नुनुव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, यावहै, यामहै।। (ये यावहि, यामहि ।। इमह।। ४ अस्तू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ नाविषी, नविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, यामहि।। दवम्/ध्वम्, य, वहि, महि।। ५ अस्त्रावि, अस्त्रावि (अस्त्रवि)-''षाताम्, षत। ष्ठाः, ८. नाविता (नविता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। स्महे ।। ६ सुस्नुव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ नाविष् (नविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ स्नाविषी, स्त्रविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, १० अनाविष् (अनविष्)-यत, येताम्, यन्त। यथाः, येथाम्, __ ढ्वम्/ध्वम्, य, वहि, महि ।। यध्वम्। ये, यावहि, यामहि। ८ स्नाविता (स्त्रविता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १०८२ क्ष्णुक् (क्ष्णु) तेजने।। ९ स्नाविष् (स्त्रविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, १ क्ष्णू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।।। यावहे, यामहे ।। २ क्ष्णूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १० अस्नाविष् (अस्त्रविष्)-यत, येताम्, यन्त। यथाः, येथाम्, महि।। यध्वम्। ये, यावहि, यामहि। ३ क्ष्णू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । _ १०८४ टुक्षु (क्षु) शब्द।। यावहै, यामहै।। | १ थू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy