SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 258 ६ आक्-ए, आतं, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अकिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अकिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ अकिष्-यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० आकिष्-यत, येताम् यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।। १०२१ (कख) हसने ।। १ कख् यंत येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कख्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि ।। ३ कख् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम्। यै, यावहै, यामहै ।। ४ अकख्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अकाखि, अकखिषाताम्, षत, ष्ठा:, षाथाम्, इदवम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकख - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कखिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ ८ कखिता - " रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ कखिप्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अकखिप्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, ग्रामहि । १०२२ अग (अग्) अकवत् ॥ १ अग्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ अग्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ अग् यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ये, ४ आग्-यत, येताम् यन्त । यथाः, येथाम् यध्वम | यावहि, यामहि ।। ५ आगि ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ६ आग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ अगिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अगिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। अगिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ९ ये, १० आगिष्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । यावहि, यामहि । १०२३ रगे (रग्) शङ्कायाम् ।। २ १ रग्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । रग्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ रग्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरग्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अरागि, अरगि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ रेग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रगिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ७ ८ रगिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ रगिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरगिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १०२४ लगे (लग्) सङ्गे ।। २ १ लग्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लग्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ लग्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलग्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलागि, अलग-षाताम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ लेग्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। For Private & Personal Use Only षत, ष्ठा:, षाथाम्, www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy