SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ४ अस्थल - यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अस्थालि अस्थलि-षाताम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। षत । ष्ठा:, षाथाम्, ६ तस्थल - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इवहे, इमहे ।। ७ स्थलिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। ८ स्थलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्थलिप् यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्थलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९७७ हल (हल् ) विलेखने।। १ हल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ हल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ हल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ष्महि ।। ५ अहालि, अहलि-षाताम् ड्वम् / दवम् / ध्वम् । षि, ष्वहि ६ जहल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ हलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्, ध्वम् । य, वहि, महि ।। ८ हलिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ हलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९७८ पाल (नल्) गन्धे ।। १ नल्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ नल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ नल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ४ अनल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अनालि ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि || अनलि-षाताम् पत। BT:, षाथाम्, ६ नेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।। ७ नलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। नलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। नलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अनलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९७९ बल (बल्) प्राणनधान्यावरोधयोः ।। बल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । बल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । बल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ८ ९ १ २ ३ 249 ४ अबल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अबलि-षाताम् ५ अबालि, षत । ष्ठा:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ बेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ बलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, हि महि ।। बलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। बलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अबलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९८० पुल (पुल) महत्त्वे ॥ ८ ९ १ २ ३ पुल् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पुल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि पुल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy