SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 250 ४ अपुल्यत, येताम् यन्त, यथाः येथाम् ये, यावहि, यामहि || ५ अपोलि - ", पाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । पि ष्वहि ष्महि ।। ६ पुपुल - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ पोलिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ पोलिता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पोलिप् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे || १० अपोलिप् यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९८१ कुल (कुल्) बन्धुसंस्त्यानयोः ।। १ कुल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुल्-यताम्, येताम् यन्ताम् वस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अकुल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकोलि - " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । पि ष्वहि ष्महि ॥ ६ चुकुल - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमह ॥ ७ कोलिपी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ कोलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ कोलिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकोलिप्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ९८२ पल (पल्) गतौ ।। १ पल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। Jain Education International धातुरत्नाकर पञ्चम भाग ४ अपल्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अपालि, अपलि -षाताम्, पत। ष्ठा:, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ पेल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ पलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। पलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ९८३ फल (फल्) गतौ ।। त्रिफला ४१४ वरूपाणि ।। ९४८ शल (शल्) गतौ ।। शलि ८०९ वरूपाणि । । ८ ९ १ २ ३ ९८५ हुल (हुल्) हिंसासंवरणयोश्च ॥ हुल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । हुल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । हुल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अहुल्-यत, येताम्, यन्त, यथाः, येथाम् ये, यावहि, यामहि ।। ५ अहोलि 1 ध्वम् । षि, ष्वहि ष्महि ।। - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ६ जुहुल - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ होलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य वहि, महि ।। ९ ८ होलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। होलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अहोलिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy