SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 251 ९८६ क्रुशं (क्रुश्) आह्वानरोदनयोः।। ९८८ रुहं (रुह्) जन्मनि।। १ कुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ रुहो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ रुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ क्रुश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ___ यावहै, यामहै।। यावहै, यामहै।। ४ अरुह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अक्रुश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। | ५ अरोहि, अरु-क्षाताम, क्षन्त, क्षथाः, क्षाथाम, क्षध्वम्, क्षि, ५ अक्रुाशि, अक्रु- क्षाताम्, क्षन्त, क्षथा, क्षाथाम्, क्षध्वम्, क्षावहि, क्षामहि।। क्षि, क्षावहि, क्षामहि ।। ६ चुक्रुश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ रुरुह-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ क्रुशिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम। य. ७ रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ क्रोटा-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ रोढा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ क्रोक्ष-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ रोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अक्रोक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। गे, | १० अरोक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यार्वाह, यामहि।। यावहि, यामहि।। ९८७ कस (कस्) गतौ।। ९८९ रमिं (रम्) क्रीडायाम्॥ १ कस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कस्ये-त. याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ रम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । महि। ३ रम्-यताम्, येताम् यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ कस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। | ४ अरम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अकस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि।। ५ अरामि, अरं-साताम्, सत, स्थाः, साथाम्, अरन्-ध्वम्, ५ अकासि, अकसि-'", षाताम्, षत, ष्ठाः, षाथाम्, द्ध्वम्, अरं-सि, स्वहि, स्महि।। . इवम्/ध्वम्, षि, ष्वहि, महि।। ६ रेम-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ६ चकस्-ए, आत, इरे, इषे, आथे, इंध्वे, ए. इवहे, इमहे ।।। ७ कसिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ रंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ कसिता-".रो. रः। से. साथे ध्वे। हे. स्वहे. स्महे |८ रनिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ९ कसिप्-यते, येते, यन्ते। यसे. येथे. यध्वे। ये यावद | ९ रंस्-यते, येते, यन्ते। यपे, येथे, यध्वे। ये, यावहे. यामहे यामहे ।। १० अरंस् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकसिप्-वत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि।। अर्थान्तरापेक्षया कर्मणि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy