SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 326 धातुरत्नाकर पञ्चम भाग १३५० रुजोंत् (रुज्) भङ्गे।। | ३ मज्ज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ रुज्-यते, येते, यन्त। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ रुज्ये-त, याताम. रन। था:. याथाम. ध्वम। य. वहि. महि। । ४ अमज्ज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ रुज्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अमज्जि, अमड्-क्षाताम्, क्षत, क्थाः, क्षाथाम, ग्ध्वम्, ४ अरुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ग्ड्ढ्व म्, क्षि, क्ष्वहि, महि।। यावहि, यामहि।। ६ ममज्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अरोजि, अरु-क्षाताम्, क्षत, क्थाः, क्षाथाम, ध्वम्, । ७ पक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, गढ़वम्, क्षि, वहि, महि।। । महि।। ६ रुरुज्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ८ मक्ता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ रुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ९ मइक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे महि।। १० अमक्ष-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ रोक्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यावहि, यामहि। ९ रोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे अर्थान्तरापेक्षया कर्मणि।। १० अरोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १३५३ जर्ज (ज) परिभाषणे।। यावहि, यामहि। १ जर्ज-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३५१ भुजोत् (भुज्) कौटिल्ये।।। २ जये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ भुज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ जङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ भुज्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। | यावहै, यामहै।। ३ भुज-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, । ४ अजर्ज-यत, येताम, यन्त। यथाः, येथाम, यध्वम। ये, यावह, यामहै।। यावहि, यामहि।। ४ अभुज-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ५ अजर्जि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, यावहि, यामहि।। ___ष्वहि, महि।। ५ अभोजि, अभु-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, | ६ जजर्ज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गड्ढ्व म्, क्षि, क्ष्वहि, महि।। ७ जर्जिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ बुभुज-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। । वहि, महि।। ७ भुक्षी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | ८ जर्जिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ जर्जिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ भोक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे ९ भोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अजर्जिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अभोक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३५४ झर्झत् (झझ्) परिभाषणे।। १३५२ टुमस्जोंत् (मस्ज्) शुद्धौ।। १ झर्झ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मज्ज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | २ झर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामह। महि। २ मज्ज्ये-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ झर्झ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy