SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ४ अझर्झ-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अझर्झि-" षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जझर्झ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ झर्झिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ झर्झिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ झर्झिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे , ये, १० अझर्झष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, ग्रामहि । १३५५ उद्झत् (उज्झ ) उत्सर्गे ।। १ उज्झ यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ उज्झ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ उज्झ्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ औज्झ यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ औज्झि - ", षाताम् षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, प्वहि ष्महि ।। ६ उज्झा - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ ७ उज्झिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ उज्झिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ उज्झिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० औज्झिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १३५६ जुडत (जुड्) गतौ ।। १ जुड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जुड्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जुड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ४ अजुड्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजोडि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ७ ६ जुजुड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। जोडिषी-ष्ट यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जोडिता - ", रौं, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जोडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अजोडिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३५७ पृड (पृड्) सुखने।। १ २ पृड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पृड्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ पृड्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ४ अपृड्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपर्डि-" षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, 327 ६ ७ , ष्वहि ष्महि ॥ पपृड्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। पर्डिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ ९ पर्डिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। पर्डिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपर्डिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ १३५८ मृडत् (मृड्) सुखने ।। मृड्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मृड्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मृड्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy