SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 328 धातुरत्नाकर पञ्चम भाग महिं।। ४ अमृड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अपृण-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अमर्डि-'', षाताम्, षत, ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ अपर्णि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।। ष्वहि, महि।। ६ ममृड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पपृण-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मर्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ पर्णिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ मर्डिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे॥ ८ पर्णिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मर्डिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पर्णिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे ५० अमर्डिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपर्णिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३५९ कडत् (क) मदे।। १३६१ तुणत् (तुण्) कौटिल्ये।। १ कड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ तुण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ कड्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ तुण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ कड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ तुण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अतुण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५ अकाडि, अकडि-षाताम्, षत, ष्ठाः, षाथाम्, | ५ अतोणि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, ष्महि।। ६ चकड्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे॥ ६ तुतुण-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कडिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ७ तोणिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ कडिता-'". रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ तोणिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कडिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ तोणिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० अकडिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अतोणिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १३६० पृणत् (पृण) प्रीणने।। १३६२ मृणत् (मृण) हिंसायाम्।। १ पृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मृण-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पृण्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ मृण्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ पृण-यताम, यंताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मृण-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy