SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 139 महि।। ५३४ घृषू (घृष्) संहर्षे।। ५३६ पुष (पुष्) पुष्टौ।। १ घृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ पुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ घृष्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। २ पुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ घृष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, . ३ पुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अघृष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अपुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अघर्षि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अपोषि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्वहि, महि।। | षि, ष्वहि, ष्महि ।। ६ जघृष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ पुपुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ घर्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ पोषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ घर्षिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ पोषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ घर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पोषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे।। १० अघर्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपोषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि।। ५३५ हषू (हृष्) अलीके।। ५३७ भूष (भूष्) अलङ्कारे।। १ हृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ भूष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ हृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ भूष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ हृष्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ भूष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अहष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अभूष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अहर्षि -", षाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अभूषि -", षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ष्वहि, महि।। ६ जहष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ बुभूष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ हर्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ भूषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। ८ हर्षिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ भूषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ हर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भूषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अहर्षिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभूषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy