________________
---
-
. . . 'तत्त्वार्थसर्व मानसपरिणामप्रदर्शनार्थः, कषायाश्च क्रोध मान माया लोमा तेषां विशेष निर्जीवाधिकरणं त्रयोदशविधं भवति । तत्र क्रोधकृतमनोयोगसंरम्भा, मानकृत मनोयोग संरम्भः, मायाकृत मनोयोगसंरम्भा, लोभकृतमनोयोग संरम्भश्च । एवं क्रोध कारिवमनोयोग संरम्भ मानकारित मनोयोग संरम्मः मायाकारित मनोयोगसंरम्मा लोभकारितमनोयोगसंरम्भः, क्रोधानुमतमनोयोगसंरम्भः, मानानु. मतमनोयोगसंरम्भः, पायानुमतमनोयोगसंरम्भा, लोभानुमतमनोयोग संरम्भश्चेल्येवं द्वादशविधो मनोयोगसंरम्भः। एवम्-वग्योग संहम्मः, काययोगसंरम्भवाऽपि प्रत्येकं द्वादश द्वादश-भेदेन पत्रिंशभेदाः संरम्भा भवन्ति । एवं-समा. एम्मा पारम्भाश्चाऽपि प्रत्येकं षत्रिंशभेदा भवन्ति सर्वे च सम्मिलिता जीवा धिकरणास्त्रबविशेपा अष्टोत्तरशतसंख्पकाः भवन्ति । एवमनन्तानुवन्ध्यमत्या. ख्यानसंज्वलनकपायभेदकृताऽत्रान्तरभेदा बहवो भवन्ति ॥८॥ ' क्रोधकमा मनोयोगसंरंभ, मानकुनमनोयोगसंरंभ मायाकृनमनोयोग संरंभ, लोभनमनोयोग सरंभ, इसी प्रकार क्रोधकारितमनोयोगसंरंभ, मानकारितलनोशेगसंरंभ, मायाकारितमनोयोगसंरंभ, लोभकारितमनोयोगसंरंभ क्रोधानुमतमनोयोगसंरंभ मानानुमतमनोयोगसंरंभ, मायानुमतमनोयोगसंरंभ, लोभानुमतमनोयोगसंरभ, इस प्रकार बारह प्रकार का संरभ है। इसी प्रकार वचनयोगसंरंभ और काययोगसंरंभ के भी घारह-बारह भेद होने से संरभ के छत्तीस भेद हो जाते है जैसे संरंभ के छत्तीस भेद बताये गये हैं उसी प्रकार समारंभ और आरम्भ के भी छत्तीस-छत्तीस भेद जानने चाहिए। तीनों के छत्तीस-छत्तीस भेद मिलकर एक सौ आठ (१०८) जीवाधिकरण के भेद होते हैं।
अगर इन भेदों में अनन्तानुबंधी, अप्रत्याख्यान, प्रत्याख्यानावरण 1 ક્રોધકૃતમને સંરભ, માનકૃતમનેગસંરંભ, માયાકૃતમને ગમંર ભ, લેકૃતમનેગસંરંભ, એવી જ રીતે ક્રોધકારિતમોગસંરંભ, માનકારિતમને સંભ, માયાકારિતમને ગસંરંભ, લેભકારિતમાનસંરંભ, ક્રોધાનુમત માગસંરંભ માનાનુમત માગસંરંભ માયાનુમતમોગસંરંભ, લેભાનુમતમને સંભ, આ રીતે બાર પ્રકારના સંરંભ છે આજ પ્રમાણે વચનયોગસંરંભ અને કાયમસંરંભના પણ બાર–બાર ભેદ હોવાથી સંરંભના છત્રીશ ભેદ થઈ જાય છે. જેવી રીતે સંરંભના છત્રીશ ભેદ દર્શાવવામાં આવ્યા છે તેવી રીતે સમારંભ તથા આરંભના પણ છત્રીશછત્રીશ ભેદ જાણવા જોઈએ. ત્રણેના છત્રીસ-છત્રીસ ભેદે મળીને એક18 (१०८) वाधि४२ना से थाय छे.
અગર આ ભેદમાં અનન્તાનુબંધી, અપ્રત્યાખ્યાન, પ્રત્યાખ્યાનાવરણ