________________
-
-
तत्वास मैथुनपरिवर्जनरूपब्रह्मचर्य परिपालनमपि तथाविधसंवरस्य हेतुर्भवति १० तथा चैते क्षान्त्यादयो दश श्रमणधर्माः कर्मास्त्रवनिरोधलक्षणसंवरहेतवो भवन्तीति वोध्यम् । उक्तञ्च-समवायाङ्गे १० समवाये 'दसविहे समण धम्मे' तं जहाखती १ मुत्ती २ अज्जवे ३ महवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए ९ बंभचेरघासे १० इति, दविधः श्रमपाधर्मः प्रज्ञप्तः, तद्यथा-शान्तिः मुक्ति आर्जवम् मार्दवम् लापत्रम्-सत्यम्-संयमः-तपः-त्यागः-ब्रह्मचर्यवासः ॥५॥
मूलम्-अणुप्पेहा अणिच्चाइ वारस भावणारूवा ॥६॥ छाया-'अनुभेक्षाऽनित्यादि द्वादश भावनारूपा-1॥६॥
तत्वार्थदीपिका-पूर्व तावत्-कर्मासरनिरोधलक्षणसंवरस्य सप्तमत्त्वस्य हेतुभूतेषु समिति गुप्तिधर्माऽनुप्रेक्षा-परीपहजय-चारिशेषु सप्तसु क्रमशः समिति
(१०) ब्रह्मचर्य-सर्वथा मैथुन-त्याग रूप ब्रह्मचर्य का पालन भी संघर का कारण है)।
इस प्रकार क्षान्ति आदि दश असणधर्म संघर के कारण होते हैं। समवायांगसूत्र के दसवें समवाय में कहा है
'श्रमणधर्म दस प्रकार का कहा गया है, यथा-(१) क्षान्ति (२) मुक्ति (३) आर्जव (४) मार्दव (५) लाघव (६) सत्य (७) संयम (८) सप (९) स्याण और (१०) ब्रह्मचर्यवान ||५||
'अणुप्पेहाअणिच्चाई इत्यादि।
मूत्रार्थ-अनित्य आदि बारह प्रकार की भावनाएं अनुप्रेक्षा कहलाती हैं ॥६॥
तत्वार्थदीपिका-इससे पूर्व कर्म के आरव के निधि स्वरूपवाले सातवें वरष संघर के जो कारण समिति, गुप्ति धर्म, अनुप्रेक्षा, परी
(૧૦) બ્રહ્મચર્ય–સર્વથા મૈથુન-ત્યાગરૂપ બ્રહ્મચર્યનું પાલન પણ સંવરનું કારણ છે.
આ રીતે ક્ષાન્તિ આદિ દશ શ્રમણ ધર્મ સંવરના કારણે હોય છે. સમવાયાંગસૂત્રના દશમાં સમવાયમાં કહ્યું છે-શ્રમણધર્મ દસ પ્રકારને કહેવામાં भाव्य छ भिडे-(१) क्षान्ति (२) भुति (3) मा04 (४) मा (५) (६) सत्य (७) सयभ (८) त५ (6) त्या मने (१०) ब्रह्मय पास ॥५॥ . 'अणुप्पेहा अणिच्चाइ बारस भावणारूवा' त्यादि
સૂત્રાર્થ-અનિત્ય આદિ બાર પ્રકારની ભાવના અનુપ્રેક્ષા કહેવાય છે. દા
તાર્થદીપિકા–આની પહેલા કર્મના આશ્વવના નિરોધ સ્વરૂપવાળા સાતમાં તવ સંવરના જે કારણે સમિતિ, ગુપ્તિ ધર્મ અનુપ્રેક્ષા