________________
७६०
तत्त्वार्थसूत्रे व्युत्पत्तिः अक्षादात्मनः परावृत्तं वा परोक्षमिति व्युत्पत्ति तथा च-अक्षरयाऽऽत्म रूपस्य परेभ्य इन्द्रियादिस्यो यदू जायते लत्परोक्षम् अपोद्गलिकत्वादरूपी जीवो वर्तते, द्रव्येन्द्रियमनांसितु-पौलिकत्वाद् रूपीणि वर्तन्ते ततश्च जीवापेक्षया पराणि-अन्त्यानि द्रव्येन्द्रियमनांसि तेभ्यः पौद्गलिनेभ्यो व्यनिय मनीभ्योऽक्षस्य जीवस्य यज्ज्ञानमुपजायते तत्परोक्ष ज्ञानम् । लच्च विविध विज्ञानरूपं श्रुवज्ञानश्च परोक्ष मुच्यते । उक्तश्च स्थानाङ्गादौ-'दुविहे ना पणते, लं जहा. पच्चरखे चेव-एरोवखे चेश, परोखेसाणे दुबिहे एणन्ते, तं जमाअभिणियोहिणाणे चेश, सुगणाणे क्षेत्र' इति द्विविध ज्ञान यज्ञसम् तद्यथाप्रत्यक्षञ्चत्र परोक्ष चैत्र, परोक्ष ज्ञानं द्विविध प्रज्ञा, नुपया-भाभिनियोधिज्ञानं चैव श्रुनज्ञानंचैव इति ॥४२॥
मूलम्--ओहिमणपज्जब केवलणाणे पच्चले ॥४३॥
छाया-'अवधि मनापर्यचकेवलज्ञानं प्रत्यक्षम् ॥४॥ इस प्रकार है-पर अर्थात् इन्द्रिय आदि ले जो ज्ञान उत्पन्न हो अथवा अक्ष अर्थात् आत्मा से पर-इन्द्रियादि से जो ज्ञान एत्पन्न होता है वह परोक्ष कहलाता है। जीव अपौलिक होने से अरूपी है ओर इन्द्रियां तथा द्रव्यामन पौगलिक होने के कारण लपी है। भाडेन्द्रिय और भावमन भी कारण होने के कारण का ओस्मा ले भिन्न है अर्थात् पर हैं। इन पर निमित्तों से अक्ष (आत्मा) को जो ज्ञान उत्पन्न होता है, उसे परोक्षज्ञान समझना चाहिए। परोक्ष ज्ञान दो हैं-प्रतिज्ञान और श्रुतज्ञान।
स्थानांग सूत्र में कहा है-जान दो प्रकार का कहा है-प्रत्यक्ष और परोक्ष। भी दो प्रकार का है-आभिनियोधिक ज्ञान और शुतज्ञान ॥४२॥
'ओहिमणपजय केवल' इत्यादि।
सूत्रार्थ-अवधि-मनापर्यव और देवलज्ञान प्रत्यक्ष हैं ॥४३॥ ઈન્દ્રિયાદિથી જે જ્ઞાન ઉત્પન્ન થાય છે તે પરોક્ષ કહેવાય છે. જીવ અપગલિક હોવાથી અરૂપી છે અને દ્રવ્યેન્દ્રિય તથા દ્રવ્યમન પૌગલિક હેવાથી રૂપી છે. ભાવેન્દ્રિય અને ભાવમન પણ કરણ હેવાના કારણે કર્તા આત્માથી ભિન્ન છે અર્થાત પર છે. આ પરનિમિત્તોથી અક્ષ (આત્મા) ને જે જ્ઞાન ઉત્પન થાય છે તેને પક્ષ સમજવા જોઈએ પરોક્ષ જ્ઞાન બે છે મતિજ્ઞાન અને શ્રુતજ્ઞાન
સ્થાનાંગસૂત્રમાં કહ્યું છે. “જ્ઞાન બે પ્રકારના કહ્યા છે પ્રત્યક્ષ અને પરોક્ષ, પરોક્ષ જ્ઞાન પણ બે પ્રકારના છે. આભિનિધિકજ્ઞાન અને શ્રતજ્ઞાન ” જરા
'ओहिमणपज्जवकेवल' त्यहि સૂત્રાર્થ—અવધિ મન પર્યવ અને કેવળજ્ઞાન પ્રત્યક્ષ છે ૪૩ |