________________
क्षयात् सम्यग्दर्शनादीनाञ्चोत्पादात् अपूर्वकर्मणो बन्धो न भवति । पूर्वापानितस्य च कर्मेण स्तपोऽनुप्ठानादिभिः क्षयो भवति, तत्र-घातिकमणो मोहनीये.' क्षये 'ज्ञानावरणा-ऽन्तरायरूपस्याऽऽत्यन्तिकः क्षयो भवति । भवधारणीयस्य'च' वेदनीयनामगोत्रा-ऽऽयुष्यरूपस्य 'क्षयो भवति । तत्र-घातिकर्मक्षयानन्तरमेव समस्तद्रव्यपर्यायविषयं । परमैश्वर्यसम्पन्न मनन्तम् अनुत्तरं निर्व्याघातं निरावरणं कृत्स्नं प्रतिपूर्ण केवलज्ञानं केवलदर्शनं च लब्ध्वा शुद्धः परिशटितसकलकर्ममलत्वाद बुद्धः सर्वत्रः सर्वदर्शीजिनः केवली भवति । ततश्चाघाति प्रतनु' शुभवेदनीय नामगोत्राऽऽयुः कर्मावशेषः सन् आयुष्यकर्मणः संस्कारवशात शीतसे, तदावरणीय कर्म के क्षय से सम्यग्दर्शन आदि की उत्पत्ति हो जाने से नवीन कर्मों का बन्ध नहीं होता। और तप के अनुष्ठान आदि से पूर्वोपार्जित कर्म का क्षय हो जाता है । तब मोहनीय कर्म का क्षय होने पर ज्ञानावरण, दर्शनावरण और अन्तराय कर्म का आत्यन्तिकसदा के लिए क्षय हो जाता है । भवधारणीय वेदनीय, नाम, गोत्र और आयु कर्म का भी क्षय हो जाता है।
घाति कर्मों का क्षय होते ही समस्त द्रव्यों और पर्यायों को जानने वाला, परम ऐश्वर्य से युक्त, अनन्त, अनुत्तर (सर्वोत्कृष्ट) नियाघात, निरांवरण, सम्पूर्ण, प्रतिपूर्ण, केवलदर्शन और केवलज्ञान उत्पन्न होता है। इन्हें प्राप्त करके जीव शुद्ध हो जाता है, समस्त कर्ममल के क्षीण होने से बुद्ध, सवैज्ञ, सर्चदर्शी, जिन और केवली बन जाता है। उस समय अंत्यन्त हल्के शुभ वेदनीय, नाम, गोत्र और आयु कर्म शेष અન્ય કારને અભાવ થઈ જવાથી તદાવરણીય કર્મના ક્ષયથી સમ્યકદર્શનઆદિની ઉત્પત્તિ થવાથી નવીન કર્મો એ ધાતા નથી અને તપના અનુષ્ઠાન અદિથી પૂર્વોપાર્જિત કર્મોને ક્ષય થઈ જાય છે ત્યારે મોહનીયર્મને ક્ષય થઈ જવાથી જ્ઞાનાવરણ, દર્શનાવરણ અને અન્તરાય કર્મોના આસ્થતિક-હમેશને માટે શ્રેય જાય છે. ભવધારણીય વેદનીય, નામ, ગોત્ર અને આયુષ્ય કર્મોને अर्थ थ य छ। . .. .
.
. ... ઘતિકમને ક્ષય થતાં જ સમરત દ્રવ્ય અને પર્યાને જાણનારા,પરમ #श्व था युक्त, अनन्त,' अनुत्तर (सष्टि ) निव्याधात, निरा१२९, सम्पू કેવળદેશ અને કેવળજ્ઞાન ઉત્પન્ન થાય છે. આમને પ્રાપ્ત કરીને જીવ શુદ્ધ 4 dय' छ. सघणा मात्र, क्षी' वाथी मुद्ध सश, सश', मिन અને કેવળ બની જાય છે. આ સમયે અત્યન્ત હલકાં શુભ વેદનીય નામ, ગેત્ર
-
-