________________
तत्वार्थसूत्रे
सनविनय १ उच्यते
ज्ञाते सति तस्मिनामदाद हिविधः २।
चारित्रविनयः ३ मनोविनयः ४ वचोविनय: ५ कायविनयः ६ लोकोपचारविनयश्च ७। तबाऽऽलस्यवजितेन देश-काल-द्रव्य-भानादिशुद्धिकरणेन बहुमानेन मोक्षमाप्त्यर्थं ज्ञानग्रहणं ज्ञानाभ्यासो ज्ञानस्मरणादिकं ज्ञानविनय उच्यते । स च पञ्चविधः, मतिज्ञानविनयश्रुतज्ञानविलयाऽवधिज्ञानविनय-केवलज्ञानविनयभेदात् । तत्र-शङ्काऽऽकाङ्क्षाऽऽदिदोपवर्जितं तत्पश्रद्धानं दर्शनविनय १ उच्यते स च-सुश्रूषणाऽध्याशातलाभेदाइ द्विविधः २ । ज्ञानदानवतः पुरुषस्य चारित्रे ज्ञाते सति तस्मिन् पुरुषे-भावतोऽतिभक्तिविधानं भावतः स्वयं चारित्रानुष्ठानश्च चारित्रविनय उच्यते । स च पञ्चविधः, सामायिकचारित्रविनर-छेदोपस्थापनीय विनय (३) चारित्र विनय (४) मनोविनय (५) बचन विनय (६) काय विनय और (७) लोकोपचार विनय।
आलस्थरहित होकर देश, काल, द्रब्ध और भाच आदि संबंधी शुद्धि करके, बहुमानपूर्वक, मोक्ष प्राप्त करने के हेतु ज्ञान को ग्रहण करना ज्ञानका अभ्यास करना ज्ञान का स्मरण आदि कारला ज्ञान विषय कहलाता है ? ज्ञानविनय के पांच भेद है मतिज्ञालविनय, शुलज्ञानविनय, अवधिज्ञानविनय, मनापर्यव ज्ञानविनय और केवल ज्ञानविनय । - शंका, कांक्षा आदि दोषों से रहित होकर तत्वार्थ पर श्रद्धान करना दर्शनविनय है । इसके दो लेद है-शुश्रूषणा और লালমা।
ज्ञान-दर्शन सम्पन्न पुरुष में यदि चारिज मालूम हो तो उसके प्रति भावपूर्वक अत्यन्त अक्ति करना और स्वयं सावपूर्वक चारित्र का अनुष्ठान करना चारिजिनध है। चारित्रभिनय पांच प्रकार का तेना सात मे छ-(१) ज्ञानविनय (२) शनविनय (3) यात्रिविनय (४) भनाविनय (५) क्यनविनय (6) आयविनय म. (७) ययाविनय.
આળસ ખંખેરીને દેશ, કાળ, દ્રવ્ય અને ભાવ આદિ સંબંધિ શુદ્ધિ કરીને, બહુમાનપૂર્વક, મોક્ષ પ્રાપ્ત કરવાના હેતુથી જ્ઞાન ગ્રહણ કરવું, જ્ઞાનને અભ્યાસ કર, જ્ઞાનનું સ્મરણ આદિ કરવું જ્ઞાનવિનય કહેવાય છે. જ્ઞાનविनयना पाय म छ-भतिज्ञानविनय, अनज्ञानविनय, अवधिज्ञानविनय, મન:પર્યવજ્ઞાનવિનય અને કેવળજ્ઞાનવિનય.
શંકા-કાંક્ષા આદિ દેથી રહિત થઈને તત્વાર્થ પર શ્રદ્ધા કરવી દર્શનવિનય છે. આના બે ભેદ છે-શુશ્રષણ અને અનન્યાશાતના,
જ્ઞાન-દર્શન સમ્પન્ન પુરૂષમાં જે ચારિત્ર જણાય તો તેના પ્રત્યે ભાવપૂર્વક. અત્યન્ત ભક્તિ કરવી અને સ્વયં ભાવપૂર્વક ચારિત્રનું અનુષ્ઠાને